| Singular | Dual | Plural |
Nominativo |
अपटान्तरम्
apaṭāntaram
|
अपटान्तरे
apaṭāntare
|
अपटान्तराणि
apaṭāntarāṇi
|
Vocativo |
अपटान्तर
apaṭāntara
|
अपटान्तरे
apaṭāntare
|
अपटान्तराणि
apaṭāntarāṇi
|
Acusativo |
अपटान्तरम्
apaṭāntaram
|
अपटान्तरे
apaṭāntare
|
अपटान्तराणि
apaṭāntarāṇi
|
Instrumental |
अपटान्तरेण
apaṭāntareṇa
|
अपटान्तराभ्याम्
apaṭāntarābhyām
|
अपटान्तरैः
apaṭāntaraiḥ
|
Dativo |
अपटान्तराय
apaṭāntarāya
|
अपटान्तराभ्याम्
apaṭāntarābhyām
|
अपटान्तरेभ्यः
apaṭāntarebhyaḥ
|
Ablativo |
अपटान्तरात्
apaṭāntarāt
|
अपटान्तराभ्याम्
apaṭāntarābhyām
|
अपटान्तरेभ्यः
apaṭāntarebhyaḥ
|
Genitivo |
अपटान्तरस्य
apaṭāntarasya
|
अपटान्तरयोः
apaṭāntarayoḥ
|
अपटान्तराणाम्
apaṭāntarāṇām
|
Locativo |
अपटान्तरे
apaṭāntare
|
अपटान्तरयोः
apaṭāntarayoḥ
|
अपटान्तरेषु
apaṭāntareṣu
|