| Singular | Dual | Plural |
Nominative |
पत्त्रणा
pattraṇā
|
पत्त्रणे
pattraṇe
|
पत्त्रणाः
pattraṇāḥ
|
Vocative |
पत्त्रणे
pattraṇe
|
पत्त्रणे
pattraṇe
|
पत्त्रणाः
pattraṇāḥ
|
Accusative |
पत्त्रणाम्
pattraṇām
|
पत्त्रणे
pattraṇe
|
पत्त्रणाः
pattraṇāḥ
|
Instrumental |
पत्त्रणया
pattraṇayā
|
पत्त्रणाभ्याम्
pattraṇābhyām
|
पत्त्रणाभिः
pattraṇābhiḥ
|
Dative |
पत्त्रणायै
pattraṇāyai
|
पत्त्रणाभ्याम्
pattraṇābhyām
|
पत्त्रणाभ्यः
pattraṇābhyaḥ
|
Ablative |
पत्त्रणायाः
pattraṇāyāḥ
|
पत्त्रणाभ्याम्
pattraṇābhyām
|
पत्त्रणाभ्यः
pattraṇābhyaḥ
|
Genitive |
पत्त्रणायाः
pattraṇāyāḥ
|
पत्त्रणयोः
pattraṇayoḥ
|
पत्त्रणानाम्
pattraṇānām
|
Locative |
पत्त्रणायाम्
pattraṇāyām
|
पत्त्रणयोः
pattraṇayoḥ
|
पत्त्रणासु
pattraṇāsu
|