| Singular | Dual | Plural |
Nominativo |
पत्त्रणा
pattraṇā
|
पत्त्रणे
pattraṇe
|
पत्त्रणाः
pattraṇāḥ
|
Vocativo |
पत्त्रणे
pattraṇe
|
पत्त्रणे
pattraṇe
|
पत्त्रणाः
pattraṇāḥ
|
Acusativo |
पत्त्रणाम्
pattraṇām
|
पत्त्रणे
pattraṇe
|
पत्त्रणाः
pattraṇāḥ
|
Instrumental |
पत्त्रणया
pattraṇayā
|
पत्त्रणाभ्याम्
pattraṇābhyām
|
पत्त्रणाभिः
pattraṇābhiḥ
|
Dativo |
पत्त्रणायै
pattraṇāyai
|
पत्त्रणाभ्याम्
pattraṇābhyām
|
पत्त्रणाभ्यः
pattraṇābhyaḥ
|
Ablativo |
पत्त्रणायाः
pattraṇāyāḥ
|
पत्त्रणाभ्याम्
pattraṇābhyām
|
पत्त्रणाभ्यः
pattraṇābhyaḥ
|
Genitivo |
पत्त्रणायाः
pattraṇāyāḥ
|
पत्त्रणयोः
pattraṇayoḥ
|
पत्त्रणानाम्
pattraṇānām
|
Locativo |
पत्त्रणायाम्
pattraṇāyām
|
पत्त्रणयोः
pattraṇayoḥ
|
पत्त्रणासु
pattraṇāsu
|