Sanskrit tools

Sanskrit declension


Declension of पत्त्रिकाख्य pattrikākhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पत्त्रिकाख्यम् pattrikākhyam
पत्त्रिकाख्ये pattrikākhye
पत्त्रिकाख्याणि pattrikākhyāṇi
Vocative पत्त्रिकाख्य pattrikākhya
पत्त्रिकाख्ये pattrikākhye
पत्त्रिकाख्याणि pattrikākhyāṇi
Accusative पत्त्रिकाख्यम् pattrikākhyam
पत्त्रिकाख्ये pattrikākhye
पत्त्रिकाख्याणि pattrikākhyāṇi
Instrumental पत्त्रिकाख्येण pattrikākhyeṇa
पत्त्रिकाख्याभ्याम् pattrikākhyābhyām
पत्त्रिकाख्यैः pattrikākhyaiḥ
Dative पत्त्रिकाख्याय pattrikākhyāya
पत्त्रिकाख्याभ्याम् pattrikākhyābhyām
पत्त्रिकाख्येभ्यः pattrikākhyebhyaḥ
Ablative पत्त्रिकाख्यात् pattrikākhyāt
पत्त्रिकाख्याभ्याम् pattrikākhyābhyām
पत्त्रिकाख्येभ्यः pattrikākhyebhyaḥ
Genitive पत्त्रिकाख्यस्य pattrikākhyasya
पत्त्रिकाख्ययोः pattrikākhyayoḥ
पत्त्रिकाख्याणाम् pattrikākhyāṇām
Locative पत्त्रिकाख्ये pattrikākhye
पत्त्रिकाख्ययोः pattrikākhyayoḥ
पत्त्रिकाख्येषु pattrikākhyeṣu