| Singular | Dual | Plural |
Nominativo |
पत्त्रिकाख्यम्
pattrikākhyam
|
पत्त्रिकाख्ये
pattrikākhye
|
पत्त्रिकाख्याणि
pattrikākhyāṇi
|
Vocativo |
पत्त्रिकाख्य
pattrikākhya
|
पत्त्रिकाख्ये
pattrikākhye
|
पत्त्रिकाख्याणि
pattrikākhyāṇi
|
Acusativo |
पत्त्रिकाख्यम्
pattrikākhyam
|
पत्त्रिकाख्ये
pattrikākhye
|
पत्त्रिकाख्याणि
pattrikākhyāṇi
|
Instrumental |
पत्त्रिकाख्येण
pattrikākhyeṇa
|
पत्त्रिकाख्याभ्याम्
pattrikākhyābhyām
|
पत्त्रिकाख्यैः
pattrikākhyaiḥ
|
Dativo |
पत्त्रिकाख्याय
pattrikākhyāya
|
पत्त्रिकाख्याभ्याम्
pattrikākhyābhyām
|
पत्त्रिकाख्येभ्यः
pattrikākhyebhyaḥ
|
Ablativo |
पत्त्रिकाख्यात्
pattrikākhyāt
|
पत्त्रिकाख्याभ्याम्
pattrikākhyābhyām
|
पत्त्रिकाख्येभ्यः
pattrikākhyebhyaḥ
|
Genitivo |
पत्त्रिकाख्यस्य
pattrikākhyasya
|
पत्त्रिकाख्ययोः
pattrikākhyayoḥ
|
पत्त्रिकाख्याणाम्
pattrikākhyāṇām
|
Locativo |
पत्त्रिकाख्ये
pattrikākhye
|
पत्त्रिकाख्ययोः
pattrikākhyayoḥ
|
पत्त्रिकाख्येषु
pattrikākhyeṣu
|