Singular | Dual | Plural | |
Nominative |
पतिः
patiḥ |
पती
patī |
पतयः
patayaḥ |
Vocative |
पते
pate |
पती
patī |
पतयः
patayaḥ |
Accusative |
पतिम्
patim |
पती
patī |
पतीन्
patīn |
Instrumental |
पत्या
patyā |
पतिभ्याम्
patibhyām |
पतिभिः
patibhiḥ |
Dative |
पत्ये
patye |
पतिभ्याम्
patibhyām |
पतिभ्यः
patibhyaḥ |
Ablative |
पत्युः
patyuḥ |
पतिभ्याम्
patibhyām |
पतिभ्यः
patibhyaḥ |
Genitive |
पत्युः
patyuḥ |
पत्योः
patyoḥ |
पतीनाम्
patīnām |
Locative |
पत्यौ
patyau |
पत्योः
patyoḥ |
पतिषु
patiṣu |