Singular | Dual | Plural | |
Nominative |
पतिकामा
patikāmā |
पतिकामे
patikāme |
पतिकामाः
patikāmāḥ |
Vocative |
पतिकामे
patikāme |
पतिकामे
patikāme |
पतिकामाः
patikāmāḥ |
Accusative |
पतिकामाम्
patikāmām |
पतिकामे
patikāme |
पतिकामाः
patikāmāḥ |
Instrumental |
पतिकामया
patikāmayā |
पतिकामाभ्याम्
patikāmābhyām |
पतिकामाभिः
patikāmābhiḥ |
Dative |
पतिकामायै
patikāmāyai |
पतिकामाभ्याम्
patikāmābhyām |
पतिकामाभ्यः
patikāmābhyaḥ |
Ablative |
पतिकामायाः
patikāmāyāḥ |
पतिकामाभ्याम्
patikāmābhyām |
पतिकामाभ्यः
patikāmābhyaḥ |
Genitive |
पतिकामायाः
patikāmāyāḥ |
पतिकामयोः
patikāmayoḥ |
पतिकामानाम्
patikāmānām |
Locative |
पतिकामायाम्
patikāmāyām |
पतिकामयोः
patikāmayoḥ |
पतिकामासु
patikāmāsu |