Singular | Dual | Plural | |
Nominativo |
पतिकामा
patikāmā |
पतिकामे
patikāme |
पतिकामाः
patikāmāḥ |
Vocativo |
पतिकामे
patikāme |
पतिकामे
patikāme |
पतिकामाः
patikāmāḥ |
Acusativo |
पतिकामाम्
patikāmām |
पतिकामे
patikāme |
पतिकामाः
patikāmāḥ |
Instrumental |
पतिकामया
patikāmayā |
पतिकामाभ्याम्
patikāmābhyām |
पतिकामाभिः
patikāmābhiḥ |
Dativo |
पतिकामायै
patikāmāyai |
पतिकामाभ्याम्
patikāmābhyām |
पतिकामाभ्यः
patikāmābhyaḥ |
Ablativo |
पतिकामायाः
patikāmāyāḥ |
पतिकामाभ्याम्
patikāmābhyām |
पतिकामाभ्यः
patikāmābhyaḥ |
Genitivo |
पतिकामायाः
patikāmāyāḥ |
पतिकामयोः
patikāmayoḥ |
पतिकामानाम्
patikāmānām |
Locativo |
पतिकामायाम्
patikāmāyām |
पतिकामयोः
patikāmayoḥ |
पतिकामासु
patikāmāsu |