| Singular | Dual | Plural |
Nominative |
पतिगणितटीका
patigaṇitaṭīkā
|
पतिगणितटीके
patigaṇitaṭīke
|
पतिगणितटीकाः
patigaṇitaṭīkāḥ
|
Vocative |
पतिगणितटीके
patigaṇitaṭīke
|
पतिगणितटीके
patigaṇitaṭīke
|
पतिगणितटीकाः
patigaṇitaṭīkāḥ
|
Accusative |
पतिगणितटीकाम्
patigaṇitaṭīkām
|
पतिगणितटीके
patigaṇitaṭīke
|
पतिगणितटीकाः
patigaṇitaṭīkāḥ
|
Instrumental |
पतिगणितटीकया
patigaṇitaṭīkayā
|
पतिगणितटीकाभ्याम्
patigaṇitaṭīkābhyām
|
पतिगणितटीकाभिः
patigaṇitaṭīkābhiḥ
|
Dative |
पतिगणितटीकायै
patigaṇitaṭīkāyai
|
पतिगणितटीकाभ्याम्
patigaṇitaṭīkābhyām
|
पतिगणितटीकाभ्यः
patigaṇitaṭīkābhyaḥ
|
Ablative |
पतिगणितटीकायाः
patigaṇitaṭīkāyāḥ
|
पतिगणितटीकाभ्याम्
patigaṇitaṭīkābhyām
|
पतिगणितटीकाभ्यः
patigaṇitaṭīkābhyaḥ
|
Genitive |
पतिगणितटीकायाः
patigaṇitaṭīkāyāḥ
|
पतिगणितटीकयोः
patigaṇitaṭīkayoḥ
|
पतिगणितटीकानाम्
patigaṇitaṭīkānām
|
Locative |
पतिगणितटीकायाम्
patigaṇitaṭīkāyām
|
पतिगणितटीकयोः
patigaṇitaṭīkayoḥ
|
पतिगणितटीकासु
patigaṇitaṭīkāsu
|