Sanskrit tools

Sanskrit declension


Declension of पतिगणितटीका patigaṇitaṭīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिगणितटीका patigaṇitaṭīkā
पतिगणितटीके patigaṇitaṭīke
पतिगणितटीकाः patigaṇitaṭīkāḥ
Vocative पतिगणितटीके patigaṇitaṭīke
पतिगणितटीके patigaṇitaṭīke
पतिगणितटीकाः patigaṇitaṭīkāḥ
Accusative पतिगणितटीकाम् patigaṇitaṭīkām
पतिगणितटीके patigaṇitaṭīke
पतिगणितटीकाः patigaṇitaṭīkāḥ
Instrumental पतिगणितटीकया patigaṇitaṭīkayā
पतिगणितटीकाभ्याम् patigaṇitaṭīkābhyām
पतिगणितटीकाभिः patigaṇitaṭīkābhiḥ
Dative पतिगणितटीकायै patigaṇitaṭīkāyai
पतिगणितटीकाभ्याम् patigaṇitaṭīkābhyām
पतिगणितटीकाभ्यः patigaṇitaṭīkābhyaḥ
Ablative पतिगणितटीकायाः patigaṇitaṭīkāyāḥ
पतिगणितटीकाभ्याम् patigaṇitaṭīkābhyām
पतिगणितटीकाभ्यः patigaṇitaṭīkābhyaḥ
Genitive पतिगणितटीकायाः patigaṇitaṭīkāyāḥ
पतिगणितटीकयोः patigaṇitaṭīkayoḥ
पतिगणितटीकानाम् patigaṇitaṭīkānām
Locative पतिगणितटीकायाम् patigaṇitaṭīkāyām
पतिगणितटीकयोः patigaṇitaṭīkayoḥ
पतिगणितटीकासु patigaṇitaṭīkāsu