| Singular | Dual | Plural |
Nominativo |
पतिगणितटीका
patigaṇitaṭīkā
|
पतिगणितटीके
patigaṇitaṭīke
|
पतिगणितटीकाः
patigaṇitaṭīkāḥ
|
Vocativo |
पतिगणितटीके
patigaṇitaṭīke
|
पतिगणितटीके
patigaṇitaṭīke
|
पतिगणितटीकाः
patigaṇitaṭīkāḥ
|
Acusativo |
पतिगणितटीकाम्
patigaṇitaṭīkām
|
पतिगणितटीके
patigaṇitaṭīke
|
पतिगणितटीकाः
patigaṇitaṭīkāḥ
|
Instrumental |
पतिगणितटीकया
patigaṇitaṭīkayā
|
पतिगणितटीकाभ्याम्
patigaṇitaṭīkābhyām
|
पतिगणितटीकाभिः
patigaṇitaṭīkābhiḥ
|
Dativo |
पतिगणितटीकायै
patigaṇitaṭīkāyai
|
पतिगणितटीकाभ्याम्
patigaṇitaṭīkābhyām
|
पतिगणितटीकाभ्यः
patigaṇitaṭīkābhyaḥ
|
Ablativo |
पतिगणितटीकायाः
patigaṇitaṭīkāyāḥ
|
पतिगणितटीकाभ्याम्
patigaṇitaṭīkābhyām
|
पतिगणितटीकाभ्यः
patigaṇitaṭīkābhyaḥ
|
Genitivo |
पतिगणितटीकायाः
patigaṇitaṭīkāyāḥ
|
पतिगणितटीकयोः
patigaṇitaṭīkayoḥ
|
पतिगणितटीकानाम्
patigaṇitaṭīkānām
|
Locativo |
पतिगणितटीकायाम्
patigaṇitaṭīkāyām
|
पतिगणितटीकयोः
patigaṇitaṭīkayoḥ
|
पतिगणितटीकासु
patigaṇitaṭīkāsu
|