| Singular | Dual | Plural |
Nominative |
पतिघातिनी
patighātinī
|
पतिघातिन्यौ
patighātinyau
|
पतिघातिन्यः
patighātinyaḥ
|
Vocative |
पतिघातिनि
patighātini
|
पतिघातिन्यौ
patighātinyau
|
पतिघातिन्यः
patighātinyaḥ
|
Accusative |
पतिघातिनीम्
patighātinīm
|
पतिघातिन्यौ
patighātinyau
|
पतिघातिनीः
patighātinīḥ
|
Instrumental |
पतिघातिन्या
patighātinyā
|
पतिघातिनीभ्याम्
patighātinībhyām
|
पतिघातिनीभिः
patighātinībhiḥ
|
Dative |
पतिघातिन्यै
patighātinyai
|
पतिघातिनीभ्याम्
patighātinībhyām
|
पतिघातिनीभ्यः
patighātinībhyaḥ
|
Ablative |
पतिघातिन्याः
patighātinyāḥ
|
पतिघातिनीभ्याम्
patighātinībhyām
|
पतिघातिनीभ्यः
patighātinībhyaḥ
|
Genitive |
पतिघातिन्याः
patighātinyāḥ
|
पतिघातिन्योः
patighātinyoḥ
|
पतिघातिनीनाम्
patighātinīnām
|
Locative |
पतिघातिन्याम्
patighātinyām
|
पतिघातिन्योः
patighātinyoḥ
|
पतिघातिनीषु
patighātinīṣu
|