| Singular | Dual | Plural |
Nominative |
पतिघ्नी
patighnī
|
पतिघ्न्यौ
patighnyau
|
पतिघ्न्यः
patighnyaḥ
|
Vocative |
पतिघ्नि
patighni
|
पतिघ्न्यौ
patighnyau
|
पतिघ्न्यः
patighnyaḥ
|
Accusative |
पतिघ्नीम्
patighnīm
|
पतिघ्न्यौ
patighnyau
|
पतिघ्नीः
patighnīḥ
|
Instrumental |
पतिघ्न्या
patighnyā
|
पतिघ्नीभ्याम्
patighnībhyām
|
पतिघ्नीभिः
patighnībhiḥ
|
Dative |
पतिघ्न्यै
patighnyai
|
पतिघ्नीभ्याम्
patighnībhyām
|
पतिघ्नीभ्यः
patighnībhyaḥ
|
Ablative |
पतिघ्न्याः
patighnyāḥ
|
पतिघ्नीभ्याम्
patighnībhyām
|
पतिघ्नीभ्यः
patighnībhyaḥ
|
Genitive |
पतिघ्न्याः
patighnyāḥ
|
पतिघ्न्योः
patighnyoḥ
|
पतिघ्नीनाम्
patighnīnām
|
Locative |
पतिघ्न्याम्
patighnyām
|
पतिघ्न्योः
patighnyoḥ
|
पतिघ्नीषु
patighnīṣu
|