Sanskrit tools

Sanskrit declension


Declension of पतिघ्न patighna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिघ्नम् patighnam
पतिघ्ने patighne
पतिघ्नानि patighnāni
Vocative पतिघ्न patighna
पतिघ्ने patighne
पतिघ्नानि patighnāni
Accusative पतिघ्नम् patighnam
पतिघ्ने patighne
पतिघ्नानि patighnāni
Instrumental पतिघ्नेन patighnena
पतिघ्नाभ्याम् patighnābhyām
पतिघ्नैः patighnaiḥ
Dative पतिघ्नाय patighnāya
पतिघ्नाभ्याम् patighnābhyām
पतिघ्नेभ्यः patighnebhyaḥ
Ablative पतिघ्नात् patighnāt
पतिघ्नाभ्याम् patighnābhyām
पतिघ्नेभ्यः patighnebhyaḥ
Genitive पतिघ्नस्य patighnasya
पतिघ्नयोः patighnayoḥ
पतिघ्नानाम् patighnānām
Locative पतिघ्ने patighne
पतिघ्नयोः patighnayoḥ
पतिघ्नेषु patighneṣu