Singular | Dual | Plural | |
Nominative |
पतिघ्नम्
patighnam |
पतिघ्ने
patighne |
पतिघ्नानि
patighnāni |
Vocative |
पतिघ्न
patighna |
पतिघ्ने
patighne |
पतिघ्नानि
patighnāni |
Accusative |
पतिघ्नम्
patighnam |
पतिघ्ने
patighne |
पतिघ्नानि
patighnāni |
Instrumental |
पतिघ्नेन
patighnena |
पतिघ्नाभ्याम्
patighnābhyām |
पतिघ्नैः
patighnaiḥ |
Dative |
पतिघ्नाय
patighnāya |
पतिघ्नाभ्याम्
patighnābhyām |
पतिघ्नेभ्यः
patighnebhyaḥ |
Ablative |
पतिघ्नात्
patighnāt |
पतिघ्नाभ्याम्
patighnābhyām |
पतिघ्नेभ्यः
patighnebhyaḥ |
Genitive |
पतिघ्नस्य
patighnasya |
पतिघ्नयोः
patighnayoḥ |
पतिघ्नानाम्
patighnānām |
Locative |
पतिघ्ने
patighne |
पतिघ्नयोः
patighnayoḥ |
पतिघ्नेषु
patighneṣu |