Singular | Dual | Plural | |
Nominativo |
पतिघ्नम्
patighnam |
पतिघ्ने
patighne |
पतिघ्नानि
patighnāni |
Vocativo |
पतिघ्न
patighna |
पतिघ्ने
patighne |
पतिघ्नानि
patighnāni |
Acusativo |
पतिघ्नम्
patighnam |
पतिघ्ने
patighne |
पतिघ्नानि
patighnāni |
Instrumental |
पतिघ्नेन
patighnena |
पतिघ्नाभ्याम्
patighnābhyām |
पतिघ्नैः
patighnaiḥ |
Dativo |
पतिघ्नाय
patighnāya |
पतिघ्नाभ्याम्
patighnābhyām |
पतिघ्नेभ्यः
patighnebhyaḥ |
Ablativo |
पतिघ्नात्
patighnāt |
पतिघ्नाभ्याम्
patighnābhyām |
पतिघ्नेभ्यः
patighnebhyaḥ |
Genitivo |
पतिघ्नस्य
patighnasya |
पतिघ्नयोः
patighnayoḥ |
पतिघ्नानाम्
patighnānām |
Locativo |
पतिघ्ने
patighne |
पतिघ्नयोः
patighnayoḥ |
पतिघ्नेषु
patighneṣu |