Sanskrit tools

Sanskrit declension


Declension of पतिघ्नीपाणिलेखा patighnīpāṇilekhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिघ्नीपाणिलेखा patighnīpāṇilekhā
पतिघ्नीपाणिलेखे patighnīpāṇilekhe
पतिघ्नीपाणिलेखाः patighnīpāṇilekhāḥ
Vocative पतिघ्नीपाणिलेखे patighnīpāṇilekhe
पतिघ्नीपाणिलेखे patighnīpāṇilekhe
पतिघ्नीपाणिलेखाः patighnīpāṇilekhāḥ
Accusative पतिघ्नीपाणिलेखाम् patighnīpāṇilekhām
पतिघ्नीपाणिलेखे patighnīpāṇilekhe
पतिघ्नीपाणिलेखाः patighnīpāṇilekhāḥ
Instrumental पतिघ्नीपाणिलेखया patighnīpāṇilekhayā
पतिघ्नीपाणिलेखाभ्याम् patighnīpāṇilekhābhyām
पतिघ्नीपाणिलेखाभिः patighnīpāṇilekhābhiḥ
Dative पतिघ्नीपाणिलेखायै patighnīpāṇilekhāyai
पतिघ्नीपाणिलेखाभ्याम् patighnīpāṇilekhābhyām
पतिघ्नीपाणिलेखाभ्यः patighnīpāṇilekhābhyaḥ
Ablative पतिघ्नीपाणिलेखायाः patighnīpāṇilekhāyāḥ
पतिघ्नीपाणिलेखाभ्याम् patighnīpāṇilekhābhyām
पतिघ्नीपाणिलेखाभ्यः patighnīpāṇilekhābhyaḥ
Genitive पतिघ्नीपाणिलेखायाः patighnīpāṇilekhāyāḥ
पतिघ्नीपाणिलेखयोः patighnīpāṇilekhayoḥ
पतिघ्नीपाणिलेखानाम् patighnīpāṇilekhānām
Locative पतिघ्नीपाणिलेखायाम् patighnīpāṇilekhāyām
पतिघ्नीपाणिलेखयोः patighnīpāṇilekhayoḥ
पतिघ्नीपाणिलेखासु patighnīpāṇilekhāsu