| Singular | Dual | Plural |
Nominativo |
पतिघ्नीपाणिलेखा
patighnīpāṇilekhā
|
पतिघ्नीपाणिलेखे
patighnīpāṇilekhe
|
पतिघ्नीपाणिलेखाः
patighnīpāṇilekhāḥ
|
Vocativo |
पतिघ्नीपाणिलेखे
patighnīpāṇilekhe
|
पतिघ्नीपाणिलेखे
patighnīpāṇilekhe
|
पतिघ्नीपाणिलेखाः
patighnīpāṇilekhāḥ
|
Acusativo |
पतिघ्नीपाणिलेखाम्
patighnīpāṇilekhām
|
पतिघ्नीपाणिलेखे
patighnīpāṇilekhe
|
पतिघ्नीपाणिलेखाः
patighnīpāṇilekhāḥ
|
Instrumental |
पतिघ्नीपाणिलेखया
patighnīpāṇilekhayā
|
पतिघ्नीपाणिलेखाभ्याम्
patighnīpāṇilekhābhyām
|
पतिघ्नीपाणिलेखाभिः
patighnīpāṇilekhābhiḥ
|
Dativo |
पतिघ्नीपाणिलेखायै
patighnīpāṇilekhāyai
|
पतिघ्नीपाणिलेखाभ्याम्
patighnīpāṇilekhābhyām
|
पतिघ्नीपाणिलेखाभ्यः
patighnīpāṇilekhābhyaḥ
|
Ablativo |
पतिघ्नीपाणिलेखायाः
patighnīpāṇilekhāyāḥ
|
पतिघ्नीपाणिलेखाभ्याम्
patighnīpāṇilekhābhyām
|
पतिघ्नीपाणिलेखाभ्यः
patighnīpāṇilekhābhyaḥ
|
Genitivo |
पतिघ्नीपाणिलेखायाः
patighnīpāṇilekhāyāḥ
|
पतिघ्नीपाणिलेखयोः
patighnīpāṇilekhayoḥ
|
पतिघ्नीपाणिलेखानाम्
patighnīpāṇilekhānām
|
Locativo |
पतिघ्नीपाणिलेखायाम्
patighnīpāṇilekhāyām
|
पतिघ्नीपाणिलेखयोः
patighnīpāṇilekhayoḥ
|
पतिघ्नीपाणिलेखासु
patighnīpāṇilekhāsu
|