| Singular | Dual | Plural |
Nominative |
पतिघ्नीलक्षणम्
patighnīlakṣaṇam
|
पतिघ्नीलक्षणे
patighnīlakṣaṇe
|
पतिघ्नीलक्षणानि
patighnīlakṣaṇāni
|
Vocative |
पतिघ्नीलक्षण
patighnīlakṣaṇa
|
पतिघ्नीलक्षणे
patighnīlakṣaṇe
|
पतिघ्नीलक्षणानि
patighnīlakṣaṇāni
|
Accusative |
पतिघ्नीलक्षणम्
patighnīlakṣaṇam
|
पतिघ्नीलक्षणे
patighnīlakṣaṇe
|
पतिघ्नीलक्षणानि
patighnīlakṣaṇāni
|
Instrumental |
पतिघ्नीलक्षणेन
patighnīlakṣaṇena
|
पतिघ्नीलक्षणाभ्याम्
patighnīlakṣaṇābhyām
|
पतिघ्नीलक्षणैः
patighnīlakṣaṇaiḥ
|
Dative |
पतिघ्नीलक्षणाय
patighnīlakṣaṇāya
|
पतिघ्नीलक्षणाभ्याम्
patighnīlakṣaṇābhyām
|
पतिघ्नीलक्षणेभ्यः
patighnīlakṣaṇebhyaḥ
|
Ablative |
पतिघ्नीलक्षणात्
patighnīlakṣaṇāt
|
पतिघ्नीलक्षणाभ्याम्
patighnīlakṣaṇābhyām
|
पतिघ्नीलक्षणेभ्यः
patighnīlakṣaṇebhyaḥ
|
Genitive |
पतिघ्नीलक्षणस्य
patighnīlakṣaṇasya
|
पतिघ्नीलक्षणयोः
patighnīlakṣaṇayoḥ
|
पतिघ्नीलक्षणानाम्
patighnīlakṣaṇānām
|
Locative |
पतिघ्नीलक्षणे
patighnīlakṣaṇe
|
पतिघ्नीलक्षणयोः
patighnīlakṣaṇayoḥ
|
पतिघ्नीलक्षणेषु
patighnīlakṣaṇeṣu
|