Sanskrit tools

Sanskrit declension


Declension of पतिघ्नीलक्षण patighnīlakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिघ्नीलक्षणम् patighnīlakṣaṇam
पतिघ्नीलक्षणे patighnīlakṣaṇe
पतिघ्नीलक्षणानि patighnīlakṣaṇāni
Vocative पतिघ्नीलक्षण patighnīlakṣaṇa
पतिघ्नीलक्षणे patighnīlakṣaṇe
पतिघ्नीलक्षणानि patighnīlakṣaṇāni
Accusative पतिघ्नीलक्षणम् patighnīlakṣaṇam
पतिघ्नीलक्षणे patighnīlakṣaṇe
पतिघ्नीलक्षणानि patighnīlakṣaṇāni
Instrumental पतिघ्नीलक्षणेन patighnīlakṣaṇena
पतिघ्नीलक्षणाभ्याम् patighnīlakṣaṇābhyām
पतिघ्नीलक्षणैः patighnīlakṣaṇaiḥ
Dative पतिघ्नीलक्षणाय patighnīlakṣaṇāya
पतिघ्नीलक्षणाभ्याम् patighnīlakṣaṇābhyām
पतिघ्नीलक्षणेभ्यः patighnīlakṣaṇebhyaḥ
Ablative पतिघ्नीलक्षणात् patighnīlakṣaṇāt
पतिघ्नीलक्षणाभ्याम् patighnīlakṣaṇābhyām
पतिघ्नीलक्षणेभ्यः patighnīlakṣaṇebhyaḥ
Genitive पतिघ्नीलक्षणस्य patighnīlakṣaṇasya
पतिघ्नीलक्षणयोः patighnīlakṣaṇayoḥ
पतिघ्नीलक्षणानाम् patighnīlakṣaṇānām
Locative पतिघ्नीलक्षणे patighnīlakṣaṇe
पतिघ्नीलक्षणयोः patighnīlakṣaṇayoḥ
पतिघ्नीलक्षणेषु patighnīlakṣaṇeṣu