| Singular | Dual | Plural |
Nominativo |
पतिघ्नीलक्षणम्
patighnīlakṣaṇam
|
पतिघ्नीलक्षणे
patighnīlakṣaṇe
|
पतिघ्नीलक्षणानि
patighnīlakṣaṇāni
|
Vocativo |
पतिघ्नीलक्षण
patighnīlakṣaṇa
|
पतिघ्नीलक्षणे
patighnīlakṣaṇe
|
पतिघ्नीलक्षणानि
patighnīlakṣaṇāni
|
Acusativo |
पतिघ्नीलक्षणम्
patighnīlakṣaṇam
|
पतिघ्नीलक्षणे
patighnīlakṣaṇe
|
पतिघ्नीलक्षणानि
patighnīlakṣaṇāni
|
Instrumental |
पतिघ्नीलक्षणेन
patighnīlakṣaṇena
|
पतिघ्नीलक्षणाभ्याम्
patighnīlakṣaṇābhyām
|
पतिघ्नीलक्षणैः
patighnīlakṣaṇaiḥ
|
Dativo |
पतिघ्नीलक्षणाय
patighnīlakṣaṇāya
|
पतिघ्नीलक्षणाभ्याम्
patighnīlakṣaṇābhyām
|
पतिघ्नीलक्षणेभ्यः
patighnīlakṣaṇebhyaḥ
|
Ablativo |
पतिघ्नीलक्षणात्
patighnīlakṣaṇāt
|
पतिघ्नीलक्षणाभ्याम्
patighnīlakṣaṇābhyām
|
पतिघ्नीलक्षणेभ्यः
patighnīlakṣaṇebhyaḥ
|
Genitivo |
पतिघ्नीलक्षणस्य
patighnīlakṣaṇasya
|
पतिघ्नीलक्षणयोः
patighnīlakṣaṇayoḥ
|
पतिघ्नीलक्षणानाम्
patighnīlakṣaṇānām
|
Locativo |
पतिघ्नीलक्षणे
patighnīlakṣaṇe
|
पतिघ्नीलक्षणयोः
patighnīlakṣaṇayoḥ
|
पतिघ्नीलक्षणेषु
patighnīlakṣaṇeṣu
|