| Singular | Dual | Plural |
Nominative |
पतित्वनम्
patitvanam
|
पतित्वने
patitvane
|
पतित्वनानि
patitvanāni
|
Vocative |
पतित्वन
patitvana
|
पतित्वने
patitvane
|
पतित्वनानि
patitvanāni
|
Accusative |
पतित्वनम्
patitvanam
|
पतित्वने
patitvane
|
पतित्वनानि
patitvanāni
|
Instrumental |
पतित्वनेन
patitvanena
|
पतित्वनाभ्याम्
patitvanābhyām
|
पतित्वनैः
patitvanaiḥ
|
Dative |
पतित्वनाय
patitvanāya
|
पतित्वनाभ्याम्
patitvanābhyām
|
पतित्वनेभ्यः
patitvanebhyaḥ
|
Ablative |
पतित्वनात्
patitvanāt
|
पतित्वनाभ्याम्
patitvanābhyām
|
पतित्वनेभ्यः
patitvanebhyaḥ
|
Genitive |
पतित्वनस्य
patitvanasya
|
पतित्वनयोः
patitvanayoḥ
|
पतित्वनानाम्
patitvanānām
|
Locative |
पतित्वने
patitvane
|
पतित्वनयोः
patitvanayoḥ
|
पतित्वनेषु
patitvaneṣu
|