| Singular | Dual | Plural |
Nominativo |
पतित्वनम्
patitvanam
|
पतित्वने
patitvane
|
पतित्वनानि
patitvanāni
|
Vocativo |
पतित्वन
patitvana
|
पतित्वने
patitvane
|
पतित्वनानि
patitvanāni
|
Acusativo |
पतित्वनम्
patitvanam
|
पतित्वने
patitvane
|
पतित्वनानि
patitvanāni
|
Instrumental |
पतित्वनेन
patitvanena
|
पतित्वनाभ्याम्
patitvanābhyām
|
पतित्वनैः
patitvanaiḥ
|
Dativo |
पतित्वनाय
patitvanāya
|
पतित्वनाभ्याम्
patitvanābhyām
|
पतित्वनेभ्यः
patitvanebhyaḥ
|
Ablativo |
पतित्वनात्
patitvanāt
|
पतित्वनाभ्याम्
patitvanābhyām
|
पतित्वनेभ्यः
patitvanebhyaḥ
|
Genitivo |
पतित्वनस्य
patitvanasya
|
पतित्वनयोः
patitvanayoḥ
|
पतित्वनानाम्
patitvanānām
|
Locativo |
पतित्वने
patitvane
|
पतित्वनयोः
patitvanayoḥ
|
पतित्वनेषु
patitvaneṣu
|