| Singular | Dual | Plural |
Nominative |
पतिदेवता
patidevatā
|
पतिदेवते
patidevate
|
पतिदेवताः
patidevatāḥ
|
Vocative |
पतिदेवते
patidevate
|
पतिदेवते
patidevate
|
पतिदेवताः
patidevatāḥ
|
Accusative |
पतिदेवताम्
patidevatām
|
पतिदेवते
patidevate
|
पतिदेवताः
patidevatāḥ
|
Instrumental |
पतिदेवतया
patidevatayā
|
पतिदेवताभ्याम्
patidevatābhyām
|
पतिदेवताभिः
patidevatābhiḥ
|
Dative |
पतिदेवतायै
patidevatāyai
|
पतिदेवताभ्याम्
patidevatābhyām
|
पतिदेवताभ्यः
patidevatābhyaḥ
|
Ablative |
पतिदेवतायाः
patidevatāyāḥ
|
पतिदेवताभ्याम्
patidevatābhyām
|
पतिदेवताभ्यः
patidevatābhyaḥ
|
Genitive |
पतिदेवतायाः
patidevatāyāḥ
|
पतिदेवतयोः
patidevatayoḥ
|
पतिदेवतानाम्
patidevatānām
|
Locative |
पतिदेवतायाम्
patidevatāyām
|
पतिदेवतयोः
patidevatayoḥ
|
पतिदेवतासु
patidevatāsu
|