| Singular | Dual | Plural |
Nominativo |
पतिदेवता
patidevatā
|
पतिदेवते
patidevate
|
पतिदेवताः
patidevatāḥ
|
Vocativo |
पतिदेवते
patidevate
|
पतिदेवते
patidevate
|
पतिदेवताः
patidevatāḥ
|
Acusativo |
पतिदेवताम्
patidevatām
|
पतिदेवते
patidevate
|
पतिदेवताः
patidevatāḥ
|
Instrumental |
पतिदेवतया
patidevatayā
|
पतिदेवताभ्याम्
patidevatābhyām
|
पतिदेवताभिः
patidevatābhiḥ
|
Dativo |
पतिदेवतायै
patidevatāyai
|
पतिदेवताभ्याम्
patidevatābhyām
|
पतिदेवताभ्यः
patidevatābhyaḥ
|
Ablativo |
पतिदेवतायाः
patidevatāyāḥ
|
पतिदेवताभ्याम्
patidevatābhyām
|
पतिदेवताभ्यः
patidevatābhyaḥ
|
Genitivo |
पतिदेवतायाः
patidevatāyāḥ
|
पतिदेवतयोः
patidevatayoḥ
|
पतिदेवतानाम्
patidevatānām
|
Locativo |
पतिदेवतायाम्
patidevatāyām
|
पतिदेवतयोः
patidevatayoḥ
|
पतिदेवतासु
patidevatāsu
|