| Singular | Dual | Plural |
Nominative |
पतिविद्यम्
patividyam
|
पतिविद्ये
patividye
|
पतिविद्यानि
patividyāni
|
Vocative |
पतिविद्य
patividya
|
पतिविद्ये
patividye
|
पतिविद्यानि
patividyāni
|
Accusative |
पतिविद्यम्
patividyam
|
पतिविद्ये
patividye
|
पतिविद्यानि
patividyāni
|
Instrumental |
पतिविद्येन
patividyena
|
पतिविद्याभ्याम्
patividyābhyām
|
पतिविद्यैः
patividyaiḥ
|
Dative |
पतिविद्याय
patividyāya
|
पतिविद्याभ्याम्
patividyābhyām
|
पतिविद्येभ्यः
patividyebhyaḥ
|
Ablative |
पतिविद्यात्
patividyāt
|
पतिविद्याभ्याम्
patividyābhyām
|
पतिविद्येभ्यः
patividyebhyaḥ
|
Genitive |
पतिविद्यस्य
patividyasya
|
पतिविद्ययोः
patividyayoḥ
|
पतिविद्यानाम्
patividyānām
|
Locative |
पतिविद्ये
patividye
|
पतिविद्ययोः
patividyayoḥ
|
पतिविद्येषु
patividyeṣu
|