| Singular | Dual | Plural |
Nominativo |
पतिविद्यम्
patividyam
|
पतिविद्ये
patividye
|
पतिविद्यानि
patividyāni
|
Vocativo |
पतिविद्य
patividya
|
पतिविद्ये
patividye
|
पतिविद्यानि
patividyāni
|
Acusativo |
पतिविद्यम्
patividyam
|
पतिविद्ये
patividye
|
पतिविद्यानि
patividyāni
|
Instrumental |
पतिविद्येन
patividyena
|
पतिविद्याभ्याम्
patividyābhyām
|
पतिविद्यैः
patividyaiḥ
|
Dativo |
पतिविद्याय
patividyāya
|
पतिविद्याभ्याम्
patividyābhyām
|
पतिविद्येभ्यः
patividyebhyaḥ
|
Ablativo |
पतिविद्यात्
patividyāt
|
पतिविद्याभ्याम्
patividyābhyām
|
पतिविद्येभ्यः
patividyebhyaḥ
|
Genitivo |
पतिविद्यस्य
patividyasya
|
पतिविद्ययोः
patividyayoḥ
|
पतिविद्यानाम्
patividyānām
|
Locativo |
पतिविद्ये
patividye
|
पतिविद्ययोः
patividyayoḥ
|
पतिविद्येषु
patividyeṣu
|