| Singular | Dual | Plural |
Nominative |
पतिवेदनम्
pativedanam
|
पतिवेदने
pativedane
|
पतिवेदनानि
pativedanāni
|
Vocative |
पतिवेदन
pativedana
|
पतिवेदने
pativedane
|
पतिवेदनानि
pativedanāni
|
Accusative |
पतिवेदनम्
pativedanam
|
पतिवेदने
pativedane
|
पतिवेदनानि
pativedanāni
|
Instrumental |
पतिवेदनेन
pativedanena
|
पतिवेदनाभ्याम्
pativedanābhyām
|
पतिवेदनैः
pativedanaiḥ
|
Dative |
पतिवेदनाय
pativedanāya
|
पतिवेदनाभ्याम्
pativedanābhyām
|
पतिवेदनेभ्यः
pativedanebhyaḥ
|
Ablative |
पतिवेदनात्
pativedanāt
|
पतिवेदनाभ्याम्
pativedanābhyām
|
पतिवेदनेभ्यः
pativedanebhyaḥ
|
Genitive |
पतिवेदनस्य
pativedanasya
|
पतिवेदनयोः
pativedanayoḥ
|
पतिवेदनानाम्
pativedanānām
|
Locative |
पतिवेदने
pativedane
|
पतिवेदनयोः
pativedanayoḥ
|
पतिवेदनेषु
pativedaneṣu
|