| Singular | Dual | Plural |
Nominativo |
पतिवेदनम्
pativedanam
|
पतिवेदने
pativedane
|
पतिवेदनानि
pativedanāni
|
Vocativo |
पतिवेदन
pativedana
|
पतिवेदने
pativedane
|
पतिवेदनानि
pativedanāni
|
Acusativo |
पतिवेदनम्
pativedanam
|
पतिवेदने
pativedane
|
पतिवेदनानि
pativedanāni
|
Instrumental |
पतिवेदनेन
pativedanena
|
पतिवेदनाभ्याम्
pativedanābhyām
|
पतिवेदनैः
pativedanaiḥ
|
Dativo |
पतिवेदनाय
pativedanāya
|
पतिवेदनाभ्याम्
pativedanābhyām
|
पतिवेदनेभ्यः
pativedanebhyaḥ
|
Ablativo |
पतिवेदनात्
pativedanāt
|
पतिवेदनाभ्याम्
pativedanābhyām
|
पतिवेदनेभ्यः
pativedanebhyaḥ
|
Genitivo |
पतिवेदनस्य
pativedanasya
|
पतिवेदनयोः
pativedanayoḥ
|
पतिवेदनानाम्
pativedanānām
|
Locativo |
पतिवेदने
pativedane
|
पतिवेदनयोः
pativedanayoḥ
|
पतिवेदनेषु
pativedaneṣu
|