Sanskrit tools

Sanskrit declension


Declension of पतिव्रत pativrata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिव्रतम् pativratam
पतिव्रते pativrate
पतिव्रतानि pativratāni
Vocative पतिव्रत pativrata
पतिव्रते pativrate
पतिव्रतानि pativratāni
Accusative पतिव्रतम् pativratam
पतिव्रते pativrate
पतिव्रतानि pativratāni
Instrumental पतिव्रतेन pativratena
पतिव्रताभ्याम् pativratābhyām
पतिव्रतैः pativrataiḥ
Dative पतिव्रताय pativratāya
पतिव्रताभ्याम् pativratābhyām
पतिव्रतेभ्यः pativratebhyaḥ
Ablative पतिव्रतात् pativratāt
पतिव्रताभ्याम् pativratābhyām
पतिव्रतेभ्यः pativratebhyaḥ
Genitive पतिव्रतस्य pativratasya
पतिव्रतयोः pativratayoḥ
पतिव्रतानाम् pativratānām
Locative पतिव्रते pativrate
पतिव्रतयोः pativratayoḥ
पतिव्रतेषु pativrateṣu