| Singular | Dual | Plural |
Nominativo |
पतिव्रतम्
pativratam
|
पतिव्रते
pativrate
|
पतिव्रतानि
pativratāni
|
Vocativo |
पतिव्रत
pativrata
|
पतिव्रते
pativrate
|
पतिव्रतानि
pativratāni
|
Acusativo |
पतिव्रतम्
pativratam
|
पतिव्रते
pativrate
|
पतिव्रतानि
pativratāni
|
Instrumental |
पतिव्रतेन
pativratena
|
पतिव्रताभ्याम्
pativratābhyām
|
पतिव्रतैः
pativrataiḥ
|
Dativo |
पतिव्रताय
pativratāya
|
पतिव्रताभ्याम्
pativratābhyām
|
पतिव्रतेभ्यः
pativratebhyaḥ
|
Ablativo |
पतिव्रतात्
pativratāt
|
पतिव्रताभ्याम्
pativratābhyām
|
पतिव्रतेभ्यः
pativratebhyaḥ
|
Genitivo |
पतिव्रतस्य
pativratasya
|
पतिव्रतयोः
pativratayoḥ
|
पतिव्रतानाम्
pativratānām
|
Locativo |
पतिव्रते
pativrate
|
पतिव्रतयोः
pativratayoḥ
|
पतिव्रतेषु
pativrateṣu
|