Sanskrit tools

Sanskrit declension


Declension of पतिव्रतगुण pativrataguṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिव्रतगुणः pativrataguṇaḥ
पतिव्रतगुणौ pativrataguṇau
पतिव्रतगुणाः pativrataguṇāḥ
Vocative पतिव्रतगुण pativrataguṇa
पतिव्रतगुणौ pativrataguṇau
पतिव्रतगुणाः pativrataguṇāḥ
Accusative पतिव्रतगुणम् pativrataguṇam
पतिव्रतगुणौ pativrataguṇau
पतिव्रतगुणान् pativrataguṇān
Instrumental पतिव्रतगुणेन pativrataguṇena
पतिव्रतगुणाभ्याम् pativrataguṇābhyām
पतिव्रतगुणैः pativrataguṇaiḥ
Dative पतिव्रतगुणाय pativrataguṇāya
पतिव्रतगुणाभ्याम् pativrataguṇābhyām
पतिव्रतगुणेभ्यः pativrataguṇebhyaḥ
Ablative पतिव्रतगुणात् pativrataguṇāt
पतिव्रतगुणाभ्याम् pativrataguṇābhyām
पतिव्रतगुणेभ्यः pativrataguṇebhyaḥ
Genitive पतिव्रतगुणस्य pativrataguṇasya
पतिव्रतगुणयोः pativrataguṇayoḥ
पतिव्रतगुणानाम् pativrataguṇānām
Locative पतिव्रतगुणे pativrataguṇe
पतिव्रतगुणयोः pativrataguṇayoḥ
पतिव्रतगुणेषु pativrataguṇeṣu