| Singular | Dual | Plural |
Nominativo |
पतिव्रतगुणः
pativrataguṇaḥ
|
पतिव्रतगुणौ
pativrataguṇau
|
पतिव्रतगुणाः
pativrataguṇāḥ
|
Vocativo |
पतिव्रतगुण
pativrataguṇa
|
पतिव्रतगुणौ
pativrataguṇau
|
पतिव्रतगुणाः
pativrataguṇāḥ
|
Acusativo |
पतिव्रतगुणम्
pativrataguṇam
|
पतिव्रतगुणौ
pativrataguṇau
|
पतिव्रतगुणान्
pativrataguṇān
|
Instrumental |
पतिव्रतगुणेन
pativrataguṇena
|
पतिव्रतगुणाभ्याम्
pativrataguṇābhyām
|
पतिव्रतगुणैः
pativrataguṇaiḥ
|
Dativo |
पतिव्रतगुणाय
pativrataguṇāya
|
पतिव्रतगुणाभ्याम्
pativrataguṇābhyām
|
पतिव्रतगुणेभ्यः
pativrataguṇebhyaḥ
|
Ablativo |
पतिव्रतगुणात्
pativrataguṇāt
|
पतिव्रतगुणाभ्याम्
pativrataguṇābhyām
|
पतिव्रतगुणेभ्यः
pativrataguṇebhyaḥ
|
Genitivo |
पतिव्रतगुणस्य
pativrataguṇasya
|
पतिव्रतगुणयोः
pativrataguṇayoḥ
|
पतिव्रतगुणानाम्
pativrataguṇānām
|
Locativo |
पतिव्रतगुणे
pativrataguṇe
|
पतिव्रतगुणयोः
pativrataguṇayoḥ
|
पतिव्रतगुणेषु
pativrataguṇeṣu
|