Sanskrit tools

Sanskrit declension


Declension of पतिव्रताध्याय pativratādhyāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिव्रताध्यायः pativratādhyāyaḥ
पतिव्रताध्यायौ pativratādhyāyau
पतिव्रताध्यायाः pativratādhyāyāḥ
Vocative पतिव्रताध्याय pativratādhyāya
पतिव्रताध्यायौ pativratādhyāyau
पतिव्रताध्यायाः pativratādhyāyāḥ
Accusative पतिव्रताध्यायम् pativratādhyāyam
पतिव्रताध्यायौ pativratādhyāyau
पतिव्रताध्यायान् pativratādhyāyān
Instrumental पतिव्रताध्यायेन pativratādhyāyena
पतिव्रताध्यायाभ्याम् pativratādhyāyābhyām
पतिव्रताध्यायैः pativratādhyāyaiḥ
Dative पतिव्रताध्यायाय pativratādhyāyāya
पतिव्रताध्यायाभ्याम् pativratādhyāyābhyām
पतिव्रताध्यायेभ्यः pativratādhyāyebhyaḥ
Ablative पतिव्रताध्यायात् pativratādhyāyāt
पतिव्रताध्यायाभ्याम् pativratādhyāyābhyām
पतिव्रताध्यायेभ्यः pativratādhyāyebhyaḥ
Genitive पतिव्रताध्यायस्य pativratādhyāyasya
पतिव्रताध्याययोः pativratādhyāyayoḥ
पतिव्रताध्यायानाम् pativratādhyāyānām
Locative पतिव्रताध्याये pativratādhyāye
पतिव्रताध्याययोः pativratādhyāyayoḥ
पतिव्रताध्यायेषु pativratādhyāyeṣu