| Singular | Dual | Plural |
Nominativo |
पतिव्रताध्यायः
pativratādhyāyaḥ
|
पतिव्रताध्यायौ
pativratādhyāyau
|
पतिव्रताध्यायाः
pativratādhyāyāḥ
|
Vocativo |
पतिव्रताध्याय
pativratādhyāya
|
पतिव्रताध्यायौ
pativratādhyāyau
|
पतिव्रताध्यायाः
pativratādhyāyāḥ
|
Acusativo |
पतिव्रताध्यायम्
pativratādhyāyam
|
पतिव्रताध्यायौ
pativratādhyāyau
|
पतिव्रताध्यायान्
pativratādhyāyān
|
Instrumental |
पतिव्रताध्यायेन
pativratādhyāyena
|
पतिव्रताध्यायाभ्याम्
pativratādhyāyābhyām
|
पतिव्रताध्यायैः
pativratādhyāyaiḥ
|
Dativo |
पतिव्रताध्यायाय
pativratādhyāyāya
|
पतिव्रताध्यायाभ्याम्
pativratādhyāyābhyām
|
पतिव्रताध्यायेभ्यः
pativratādhyāyebhyaḥ
|
Ablativo |
पतिव्रताध्यायात्
pativratādhyāyāt
|
पतिव्रताध्यायाभ्याम्
pativratādhyāyābhyām
|
पतिव्रताध्यायेभ्यः
pativratādhyāyebhyaḥ
|
Genitivo |
पतिव्रताध्यायस्य
pativratādhyāyasya
|
पतिव्रताध्याययोः
pativratādhyāyayoḥ
|
पतिव्रताध्यायानाम्
pativratādhyāyānām
|
Locativo |
पतिव्रताध्याये
pativratādhyāye
|
पतिव्रताध्याययोः
pativratādhyāyayoḥ
|
पतिव्रताध्यायेषु
pativratādhyāyeṣu
|