Sanskrit tools

Sanskrit declension


Declension of पतिव्रतामाहात्म्य pativratāmāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिव्रतामाहात्म्यम् pativratāmāhātmyam
पतिव्रतामाहात्म्ये pativratāmāhātmye
पतिव्रतामाहात्म्यानि pativratāmāhātmyāni
Vocative पतिव्रतामाहात्म्य pativratāmāhātmya
पतिव्रतामाहात्म्ये pativratāmāhātmye
पतिव्रतामाहात्म्यानि pativratāmāhātmyāni
Accusative पतिव्रतामाहात्म्यम् pativratāmāhātmyam
पतिव्रतामाहात्म्ये pativratāmāhātmye
पतिव्रतामाहात्म्यानि pativratāmāhātmyāni
Instrumental पतिव्रतामाहात्म्येन pativratāmāhātmyena
पतिव्रतामाहात्म्याभ्याम् pativratāmāhātmyābhyām
पतिव्रतामाहात्म्यैः pativratāmāhātmyaiḥ
Dative पतिव्रतामाहात्म्याय pativratāmāhātmyāya
पतिव्रतामाहात्म्याभ्याम् pativratāmāhātmyābhyām
पतिव्रतामाहात्म्येभ्यः pativratāmāhātmyebhyaḥ
Ablative पतिव्रतामाहात्म्यात् pativratāmāhātmyāt
पतिव्रतामाहात्म्याभ्याम् pativratāmāhātmyābhyām
पतिव्रतामाहात्म्येभ्यः pativratāmāhātmyebhyaḥ
Genitive पतिव्रतामाहात्म्यस्य pativratāmāhātmyasya
पतिव्रतामाहात्म्ययोः pativratāmāhātmyayoḥ
पतिव्रतामाहात्म्यानाम् pativratāmāhātmyānām
Locative पतिव्रतामाहात्म्ये pativratāmāhātmye
पतिव्रतामाहात्म्ययोः pativratāmāhātmyayoḥ
पतिव्रतामाहात्म्येषु pativratāmāhātmyeṣu