| Singular | Dual | Plural |
Nominativo |
पतिव्रतामाहात्म्यम्
pativratāmāhātmyam
|
पतिव्रतामाहात्म्ये
pativratāmāhātmye
|
पतिव्रतामाहात्म्यानि
pativratāmāhātmyāni
|
Vocativo |
पतिव्रतामाहात्म्य
pativratāmāhātmya
|
पतिव्रतामाहात्म्ये
pativratāmāhātmye
|
पतिव्रतामाहात्म्यानि
pativratāmāhātmyāni
|
Acusativo |
पतिव्रतामाहात्म्यम्
pativratāmāhātmyam
|
पतिव्रतामाहात्म्ये
pativratāmāhātmye
|
पतिव्रतामाहात्म्यानि
pativratāmāhātmyāni
|
Instrumental |
पतिव्रतामाहात्म्येन
pativratāmāhātmyena
|
पतिव्रतामाहात्म्याभ्याम्
pativratāmāhātmyābhyām
|
पतिव्रतामाहात्म्यैः
pativratāmāhātmyaiḥ
|
Dativo |
पतिव्रतामाहात्म्याय
pativratāmāhātmyāya
|
पतिव्रतामाहात्म्याभ्याम्
pativratāmāhātmyābhyām
|
पतिव्रतामाहात्म्येभ्यः
pativratāmāhātmyebhyaḥ
|
Ablativo |
पतिव्रतामाहात्म्यात्
pativratāmāhātmyāt
|
पतिव्रतामाहात्म्याभ्याम्
pativratāmāhātmyābhyām
|
पतिव्रतामाहात्म्येभ्यः
pativratāmāhātmyebhyaḥ
|
Genitivo |
पतिव्रतामाहात्म्यस्य
pativratāmāhātmyasya
|
पतिव्रतामाहात्म्ययोः
pativratāmāhātmyayoḥ
|
पतिव्रतामाहात्म्यानाम्
pativratāmāhātmyānām
|
Locativo |
पतिव्रतामाहात्म्ये
pativratāmāhātmye
|
पतिव्रतामाहात्म्ययोः
pativratāmāhātmyayoḥ
|
पतिव्रतामाहात्म्येषु
pativratāmāhātmyeṣu
|