Singular | Dual | Plural | |
Nominative |
पतिशुक्
patiśuk |
पतिशुचौ
patiśucau |
पतिशुचः
patiśucaḥ |
Vocative |
पतिशुक्
patiśuk |
पतिशुचौ
patiśucau |
पतिशुचः
patiśucaḥ |
Accusative |
पतिशुचम्
patiśucam |
पतिशुचौ
patiśucau |
पतिशुचः
patiśucaḥ |
Instrumental |
पतिशुचा
patiśucā |
पतिशुग्भ्याम्
patiśugbhyām |
पतिशुग्भिः
patiśugbhiḥ |
Dative |
पतिशुचे
patiśuce |
पतिशुग्भ्याम्
patiśugbhyām |
पतिशुग्भ्यः
patiśugbhyaḥ |
Ablative |
पतिशुचः
patiśucaḥ |
पतिशुग्भ्याम्
patiśugbhyām |
पतिशुग्भ्यः
patiśugbhyaḥ |
Genitive |
पतिशुचः
patiśucaḥ |
पतिशुचोः
patiśucoḥ |
पतिशुचाम्
patiśucām |
Locative |
पतिशुचि
patiśuci |
पतिशुचोः
patiśucoḥ |
पतिशुक्षु
patiśukṣu |