Singular | Dual | Plural | |
Nominativo |
पतिशुक्
patiśuk |
पतिशुचौ
patiśucau |
पतिशुचः
patiśucaḥ |
Vocativo |
पतिशुक्
patiśuk |
पतिशुचौ
patiśucau |
पतिशुचः
patiśucaḥ |
Acusativo |
पतिशुचम्
patiśucam |
पतिशुचौ
patiśucau |
पतिशुचः
patiśucaḥ |
Instrumental |
पतिशुचा
patiśucā |
पतिशुग्भ्याम्
patiśugbhyām |
पतिशुग्भिः
patiśugbhiḥ |
Dativo |
पतिशुचे
patiśuce |
पतिशुग्भ्याम्
patiśugbhyām |
पतिशुग्भ्यः
patiśugbhyaḥ |
Ablativo |
पतिशुचः
patiśucaḥ |
पतिशुग्भ्याम्
patiśugbhyām |
पतिशुग्भ्यः
patiśugbhyaḥ |
Genitivo |
पतिशुचः
patiśucaḥ |
पतिशुचोः
patiśucoḥ |
पतिशुचाम्
patiśucām |
Locativo |
पतिशुचि
patiśuci |
पतिशुचोः
patiśucoḥ |
पतिशुक्षु
patiśukṣu |