Sanskrit tools

Sanskrit declension


Declension of पतिशोक patiśoka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिशोकः patiśokaḥ
पतिशोकौ patiśokau
पतिशोकाः patiśokāḥ
Vocative पतिशोक patiśoka
पतिशोकौ patiśokau
पतिशोकाः patiśokāḥ
Accusative पतिशोकम् patiśokam
पतिशोकौ patiśokau
पतिशोकान् patiśokān
Instrumental पतिशोकेन patiśokena
पतिशोकाभ्याम् patiśokābhyām
पतिशोकैः patiśokaiḥ
Dative पतिशोकाय patiśokāya
पतिशोकाभ्याम् patiśokābhyām
पतिशोकेभ्यः patiśokebhyaḥ
Ablative पतिशोकात् patiśokāt
पतिशोकाभ्याम् patiśokābhyām
पतिशोकेभ्यः patiśokebhyaḥ
Genitive पतिशोकस्य patiśokasya
पतिशोकयोः patiśokayoḥ
पतिशोकानाम् patiśokānām
Locative पतिशोके patiśoke
पतिशोकयोः patiśokayoḥ
पतिशोकेषु patiśokeṣu