Singular | Dual | Plural | |
Nominative |
पतिशोकः
patiśokaḥ |
पतिशोकौ
patiśokau |
पतिशोकाः
patiśokāḥ |
Vocative |
पतिशोक
patiśoka |
पतिशोकौ
patiśokau |
पतिशोकाः
patiśokāḥ |
Accusative |
पतिशोकम्
patiśokam |
पतिशोकौ
patiśokau |
पतिशोकान्
patiśokān |
Instrumental |
पतिशोकेन
patiśokena |
पतिशोकाभ्याम्
patiśokābhyām |
पतिशोकैः
patiśokaiḥ |
Dative |
पतिशोकाय
patiśokāya |
पतिशोकाभ्याम्
patiśokābhyām |
पतिशोकेभ्यः
patiśokebhyaḥ |
Ablative |
पतिशोकात्
patiśokāt |
पतिशोकाभ्याम्
patiśokābhyām |
पतिशोकेभ्यः
patiśokebhyaḥ |
Genitive |
पतिशोकस्य
patiśokasya |
पतिशोकयोः
patiśokayoḥ |
पतिशोकानाम्
patiśokānām |
Locative |
पतिशोके
patiśoke |
पतिशोकयोः
patiśokayoḥ |
पतिशोकेषु
patiśokeṣu |