Singular | Dual | Plural | |
Nominativo |
पतिशोकः
patiśokaḥ |
पतिशोकौ
patiśokau |
पतिशोकाः
patiśokāḥ |
Vocativo |
पतिशोक
patiśoka |
पतिशोकौ
patiśokau |
पतिशोकाः
patiśokāḥ |
Acusativo |
पतिशोकम्
patiśokam |
पतिशोकौ
patiśokau |
पतिशोकान्
patiśokān |
Instrumental |
पतिशोकेन
patiśokena |
पतिशोकाभ्याम्
patiśokābhyām |
पतिशोकैः
patiśokaiḥ |
Dativo |
पतिशोकाय
patiśokāya |
पतिशोकाभ्याम्
patiśokābhyām |
पतिशोकेभ्यः
patiśokebhyaḥ |
Ablativo |
पतिशोकात्
patiśokāt |
पतिशोकाभ्याम्
patiśokābhyām |
पतिशोकेभ्यः
patiśokebhyaḥ |
Genitivo |
पतिशोकस्य
patiśokasya |
पतिशोकयोः
patiśokayoḥ |
पतिशोकानाम्
patiśokānām |
Locativo |
पतिशोके
patiśoke |
पतिशोकयोः
patiśokayoḥ |
पतिशोकेषु
patiśokeṣu |