Singular | Dual | Plural | |
Nominative |
पतीयम्
patīyam |
पतीये
patīye |
पतीयानि
patīyāni |
Vocative |
पतीय
patīya |
पतीये
patīye |
पतीयानि
patīyāni |
Accusative |
पतीयम्
patīyam |
पतीये
patīye |
पतीयानि
patīyāni |
Instrumental |
पतीयेन
patīyena |
पतीयाभ्याम्
patīyābhyām |
पतीयैः
patīyaiḥ |
Dative |
पतीयाय
patīyāya |
पतीयाभ्याम्
patīyābhyām |
पतीयेभ्यः
patīyebhyaḥ |
Ablative |
पतीयात्
patīyāt |
पतीयाभ्याम्
patīyābhyām |
पतीयेभ्यः
patīyebhyaḥ |
Genitive |
पतीयस्य
patīyasya |
पतीययोः
patīyayoḥ |
पतीयानाम्
patīyānām |
Locative |
पतीये
patīye |
पतीययोः
patīyayoḥ |
पतीयेषु
patīyeṣu |