Singular | Dual | Plural | |
Nominativo |
पतीयम्
patīyam |
पतीये
patīye |
पतीयानि
patīyāni |
Vocativo |
पतीय
patīya |
पतीये
patīye |
पतीयानि
patīyāni |
Acusativo |
पतीयम्
patīyam |
पतीये
patīye |
पतीयानि
patīyāni |
Instrumental |
पतीयेन
patīyena |
पतीयाभ्याम्
patīyābhyām |
पतीयैः
patīyaiḥ |
Dativo |
पतीयाय
patīyāya |
पतीयाभ्याम्
patīyābhyām |
पतीयेभ्यः
patīyebhyaḥ |
Ablativo |
पतीयात्
patīyāt |
पतीयाभ्याम्
patīyābhyām |
पतीयेभ्यः
patīyebhyaḥ |
Genitivo |
पतीयस्य
patīyasya |
पतीययोः
patīyayoḥ |
पतीयानाम्
patīyānām |
Locativo |
पतीये
patīye |
पतीययोः
patīyayoḥ |
पतीयेषु
patīyeṣu |