| Singular | Dual | Plural |
Nominative |
अपण्डिता
apaṇḍitā
|
अपण्डिते
apaṇḍite
|
अपण्डिताः
apaṇḍitāḥ
|
Vocative |
अपण्डिते
apaṇḍite
|
अपण्डिते
apaṇḍite
|
अपण्डिताः
apaṇḍitāḥ
|
Accusative |
अपण्डिताम्
apaṇḍitām
|
अपण्डिते
apaṇḍite
|
अपण्डिताः
apaṇḍitāḥ
|
Instrumental |
अपण्डितया
apaṇḍitayā
|
अपण्डिताभ्याम्
apaṇḍitābhyām
|
अपण्डिताभिः
apaṇḍitābhiḥ
|
Dative |
अपण्डितायै
apaṇḍitāyai
|
अपण्डिताभ्याम्
apaṇḍitābhyām
|
अपण्डिताभ्यः
apaṇḍitābhyaḥ
|
Ablative |
अपण्डितायाः
apaṇḍitāyāḥ
|
अपण्डिताभ्याम्
apaṇḍitābhyām
|
अपण्डिताभ्यः
apaṇḍitābhyaḥ
|
Genitive |
अपण्डितायाः
apaṇḍitāyāḥ
|
अपण्डितयोः
apaṇḍitayoḥ
|
अपण्डितानाम्
apaṇḍitānām
|
Locative |
अपण्डितायाम्
apaṇḍitāyām
|
अपण्डितयोः
apaṇḍitayoḥ
|
अपण्डितासु
apaṇḍitāsu
|