Sanskrit tools

Sanskrit declension


Declension of अपण्डिता apaṇḍitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपण्डिता apaṇḍitā
अपण्डिते apaṇḍite
अपण्डिताः apaṇḍitāḥ
Vocative अपण्डिते apaṇḍite
अपण्डिते apaṇḍite
अपण्डिताः apaṇḍitāḥ
Accusative अपण्डिताम् apaṇḍitām
अपण्डिते apaṇḍite
अपण्डिताः apaṇḍitāḥ
Instrumental अपण्डितया apaṇḍitayā
अपण्डिताभ्याम् apaṇḍitābhyām
अपण्डिताभिः apaṇḍitābhiḥ
Dative अपण्डितायै apaṇḍitāyai
अपण्डिताभ्याम् apaṇḍitābhyām
अपण्डिताभ्यः apaṇḍitābhyaḥ
Ablative अपण्डितायाः apaṇḍitāyāḥ
अपण्डिताभ्याम् apaṇḍitābhyām
अपण्डिताभ्यः apaṇḍitābhyaḥ
Genitive अपण्डितायाः apaṇḍitāyāḥ
अपण्डितयोः apaṇḍitayoḥ
अपण्डितानाम् apaṇḍitānām
Locative अपण्डितायाम् apaṇḍitāyām
अपण्डितयोः apaṇḍitayoḥ
अपण्डितासु apaṇḍitāsu