| Singular | Dual | Plural |
Nominativo |
अपण्डिता
apaṇḍitā
|
अपण्डिते
apaṇḍite
|
अपण्डिताः
apaṇḍitāḥ
|
Vocativo |
अपण्डिते
apaṇḍite
|
अपण्डिते
apaṇḍite
|
अपण्डिताः
apaṇḍitāḥ
|
Acusativo |
अपण्डिताम्
apaṇḍitām
|
अपण्डिते
apaṇḍite
|
अपण्डिताः
apaṇḍitāḥ
|
Instrumental |
अपण्डितया
apaṇḍitayā
|
अपण्डिताभ्याम्
apaṇḍitābhyām
|
अपण्डिताभिः
apaṇḍitābhiḥ
|
Dativo |
अपण्डितायै
apaṇḍitāyai
|
अपण्डिताभ्याम्
apaṇḍitābhyām
|
अपण्डिताभ्यः
apaṇḍitābhyaḥ
|
Ablativo |
अपण्डितायाः
apaṇḍitāyāḥ
|
अपण्डिताभ्याम्
apaṇḍitābhyām
|
अपण्डिताभ्यः
apaṇḍitābhyaḥ
|
Genitivo |
अपण्डितायाः
apaṇḍitāyāḥ
|
अपण्डितयोः
apaṇḍitayoḥ
|
अपण्डितानाम्
apaṇḍitānām
|
Locativo |
अपण्डितायाम्
apaṇḍitāyām
|
अपण्डितयोः
apaṇḍitayoḥ
|
अपण्डितासु
apaṇḍitāsu
|