| Singular | Dual | Plural |
Nominative |
पत्नीत्वम्
patnītvam
|
पत्नीत्वे
patnītve
|
पत्नीत्वानि
patnītvāni
|
Vocative |
पत्नीत्व
patnītva
|
पत्नीत्वे
patnītve
|
पत्नीत्वानि
patnītvāni
|
Accusative |
पत्नीत्वम्
patnītvam
|
पत्नीत्वे
patnītve
|
पत्नीत्वानि
patnītvāni
|
Instrumental |
पत्नीत्वेन
patnītvena
|
पत्नीत्वाभ्याम्
patnītvābhyām
|
पत्नीत्वैः
patnītvaiḥ
|
Dative |
पत्नीत्वाय
patnītvāya
|
पत्नीत्वाभ्याम्
patnītvābhyām
|
पत्नीत्वेभ्यः
patnītvebhyaḥ
|
Ablative |
पत्नीत्वात्
patnītvāt
|
पत्नीत्वाभ्याम्
patnītvābhyām
|
पत्नीत्वेभ्यः
patnītvebhyaḥ
|
Genitive |
पत्नीत्वस्य
patnītvasya
|
पत्नीत्वयोः
patnītvayoḥ
|
पत्नीत्वानाम्
patnītvānām
|
Locative |
पत्नीत्वे
patnītve
|
पत्नीत्वयोः
patnītvayoḥ
|
पत्नीत्वेषु
patnītveṣu
|