| Singular | Dual | Plural |
Nominativo |
पत्नीत्वम्
patnītvam
|
पत्नीत्वे
patnītve
|
पत्नीत्वानि
patnītvāni
|
Vocativo |
पत्नीत्व
patnītva
|
पत्नीत्वे
patnītve
|
पत्नीत्वानि
patnītvāni
|
Acusativo |
पत्नीत्वम्
patnītvam
|
पत्नीत्वे
patnītve
|
पत्नीत्वानि
patnītvāni
|
Instrumental |
पत्नीत्वेन
patnītvena
|
पत्नीत्वाभ्याम्
patnītvābhyām
|
पत्नीत्वैः
patnītvaiḥ
|
Dativo |
पत्नीत्वाय
patnītvāya
|
पत्नीत्वाभ्याम्
patnītvābhyām
|
पत्नीत्वेभ्यः
patnītvebhyaḥ
|
Ablativo |
पत्नीत्वात्
patnītvāt
|
पत्नीत्वाभ्याम्
patnītvābhyām
|
पत्नीत्वेभ्यः
patnītvebhyaḥ
|
Genitivo |
पत्नीत्वस्य
patnītvasya
|
पत्नीत्वयोः
patnītvayoḥ
|
पत्नीत्वानाम्
patnītvānām
|
Locativo |
पत्नीत्वे
patnītve
|
पत्नीत्वयोः
patnītvayoḥ
|
पत्नीत्वेषु
patnītveṣu
|