| Singular | Dual | Plural |
Nominative |
पत्नीमन्त्रः
patnīmantraḥ
|
पत्नीमन्त्रौ
patnīmantrau
|
पत्नीमन्त्राः
patnīmantrāḥ
|
Vocative |
पत्नीमन्त्र
patnīmantra
|
पत्नीमन्त्रौ
patnīmantrau
|
पत्नीमन्त्राः
patnīmantrāḥ
|
Accusative |
पत्नीमन्त्रम्
patnīmantram
|
पत्नीमन्त्रौ
patnīmantrau
|
पत्नीमन्त्रान्
patnīmantrān
|
Instrumental |
पत्नीमन्त्रेण
patnīmantreṇa
|
पत्नीमन्त्राभ्याम्
patnīmantrābhyām
|
पत्नीमन्त्रैः
patnīmantraiḥ
|
Dative |
पत्नीमन्त्राय
patnīmantrāya
|
पत्नीमन्त्राभ्याम्
patnīmantrābhyām
|
पत्नीमन्त्रेभ्यः
patnīmantrebhyaḥ
|
Ablative |
पत्नीमन्त्रात्
patnīmantrāt
|
पत्नीमन्त्राभ्याम्
patnīmantrābhyām
|
पत्नीमन्त्रेभ्यः
patnīmantrebhyaḥ
|
Genitive |
पत्नीमन्त्रस्य
patnīmantrasya
|
पत्नीमन्त्रयोः
patnīmantrayoḥ
|
पत्नीमन्त्राणाम्
patnīmantrāṇām
|
Locative |
पत्नीमन्त्रे
patnīmantre
|
पत्नीमन्त्रयोः
patnīmantrayoḥ
|
पत्नीमन्त्रेषु
patnīmantreṣu
|