| Singular | Dual | Plural |
Nominativo |
पत्नीमन्त्रः
patnīmantraḥ
|
पत्नीमन्त्रौ
patnīmantrau
|
पत्नीमन्त्राः
patnīmantrāḥ
|
Vocativo |
पत्नीमन्त्र
patnīmantra
|
पत्नीमन्त्रौ
patnīmantrau
|
पत्नीमन्त्राः
patnīmantrāḥ
|
Acusativo |
पत्नीमन्त्रम्
patnīmantram
|
पत्नीमन्त्रौ
patnīmantrau
|
पत्नीमन्त्रान्
patnīmantrān
|
Instrumental |
पत्नीमन्त्रेण
patnīmantreṇa
|
पत्नीमन्त्राभ्याम्
patnīmantrābhyām
|
पत्नीमन्त्रैः
patnīmantraiḥ
|
Dativo |
पत्नीमन्त्राय
patnīmantrāya
|
पत्नीमन्त्राभ्याम्
patnīmantrābhyām
|
पत्नीमन्त्रेभ्यः
patnīmantrebhyaḥ
|
Ablativo |
पत्नीमन्त्रात्
patnīmantrāt
|
पत्नीमन्त्राभ्याम्
patnīmantrābhyām
|
पत्नीमन्त्रेभ्यः
patnīmantrebhyaḥ
|
Genitivo |
पत्नीमन्त्रस्य
patnīmantrasya
|
पत्नीमन्त्रयोः
patnīmantrayoḥ
|
पत्नीमन्त्राणाम्
patnīmantrāṇām
|
Locativo |
पत्नीमन्त्रे
patnīmantre
|
पत्नीमन्त्रयोः
patnīmantrayoḥ
|
पत्नीमन्त्रेषु
patnīmantreṣu
|