| Singular | Dual | Plural |
Nominative |
पत्नीवती
patnīvatī
|
पत्नीवत्यौ
patnīvatyau
|
पत्नीवत्यः
patnīvatyaḥ
|
Vocative |
पत्नीवति
patnīvati
|
पत्नीवत्यौ
patnīvatyau
|
पत्नीवत्यः
patnīvatyaḥ
|
Accusative |
पत्नीवतीम्
patnīvatīm
|
पत्नीवत्यौ
patnīvatyau
|
पत्नीवतीः
patnīvatīḥ
|
Instrumental |
पत्नीवत्या
patnīvatyā
|
पत्नीवतीभ्याम्
patnīvatībhyām
|
पत्नीवतीभिः
patnīvatībhiḥ
|
Dative |
पत्नीवत्यै
patnīvatyai
|
पत्नीवतीभ्याम्
patnīvatībhyām
|
पत्नीवतीभ्यः
patnīvatībhyaḥ
|
Ablative |
पत्नीवत्याः
patnīvatyāḥ
|
पत्नीवतीभ्याम्
patnīvatībhyām
|
पत्नीवतीभ्यः
patnīvatībhyaḥ
|
Genitive |
पत्नीवत्याः
patnīvatyāḥ
|
पत्नीवत्योः
patnīvatyoḥ
|
पत्नीवतीनाम्
patnīvatīnām
|
Locative |
पत्नीवत्याम्
patnīvatyām
|
पत्नीवत्योः
patnīvatyoḥ
|
पत्नीवतीषु
patnīvatīṣu
|