Singular | Dual | Plural | |
Nominative |
पत्नीका
patnīkā |
पत्नीके
patnīke |
पत्नीकाः
patnīkāḥ |
Vocative |
पत्नीके
patnīke |
पत्नीके
patnīke |
पत्नीकाः
patnīkāḥ |
Accusative |
पत्नीकाम्
patnīkām |
पत्नीके
patnīke |
पत्नीकाः
patnīkāḥ |
Instrumental |
पत्नीकया
patnīkayā |
पत्नीकाभ्याम्
patnīkābhyām |
पत्नीकाभिः
patnīkābhiḥ |
Dative |
पत्नीकायै
patnīkāyai |
पत्नीकाभ्याम्
patnīkābhyām |
पत्नीकाभ्यः
patnīkābhyaḥ |
Ablative |
पत्नीकायाः
patnīkāyāḥ |
पत्नीकाभ्याम्
patnīkābhyām |
पत्नीकाभ्यः
patnīkābhyaḥ |
Genitive |
पत्नीकायाः
patnīkāyāḥ |
पत्नीकयोः
patnīkayoḥ |
पत्नीकानाम्
patnīkānām |
Locative |
पत्नीकायाम्
patnīkāyām |
पत्नीकयोः
patnīkayoḥ |
पत्नीकासु
patnīkāsu |