Singular | Dual | Plural | |
Nominativo |
पत्नीका
patnīkā |
पत्नीके
patnīke |
पत्नीकाः
patnīkāḥ |
Vocativo |
पत्नीके
patnīke |
पत्नीके
patnīke |
पत्नीकाः
patnīkāḥ |
Acusativo |
पत्नीकाम्
patnīkām |
पत्नीके
patnīke |
पत्नीकाः
patnīkāḥ |
Instrumental |
पत्नीकया
patnīkayā |
पत्नीकाभ्याम्
patnīkābhyām |
पत्नीकाभिः
patnīkābhiḥ |
Dativo |
पत्नीकायै
patnīkāyai |
पत्नीकाभ्याम्
patnīkābhyām |
पत्नीकाभ्यः
patnīkābhyaḥ |
Ablativo |
पत्नीकायाः
patnīkāyāḥ |
पत्नीकाभ्याम्
patnīkābhyām |
पत्नीकाभ्यः
patnīkābhyaḥ |
Genitivo |
पत्नीकायाः
patnīkāyāḥ |
पत्नीकयोः
patnīkayoḥ |
पत्नीकानाम्
patnīkānām |
Locativo |
पत्नीकायाम्
patnīkāyām |
पत्नीकयोः
patnīkayoḥ |
पत्नीकासु
patnīkāsu |