Sanskrit tools

Sanskrit declension


Declension of पत्तनवणिज् pattanavaṇij, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative पत्तनवणिक् pattanavaṇik
पत्तनवणिजौ pattanavaṇijau
पत्तनवणिजः pattanavaṇijaḥ
Vocative पत्तनवणिक् pattanavaṇik
पत्तनवणिजौ pattanavaṇijau
पत्तनवणिजः pattanavaṇijaḥ
Accusative पत्तनवणिजम् pattanavaṇijam
पत्तनवणिजौ pattanavaṇijau
पत्तनवणिजः pattanavaṇijaḥ
Instrumental पत्तनवणिजा pattanavaṇijā
पत्तनवणिग्भ्याम् pattanavaṇigbhyām
पत्तनवणिग्भिः pattanavaṇigbhiḥ
Dative पत्तनवणिजे pattanavaṇije
पत्तनवणिग्भ्याम् pattanavaṇigbhyām
पत्तनवणिग्भ्यः pattanavaṇigbhyaḥ
Ablative पत्तनवणिजः pattanavaṇijaḥ
पत्तनवणिग्भ्याम् pattanavaṇigbhyām
पत्तनवणिग्भ्यः pattanavaṇigbhyaḥ
Genitive पत्तनवणिजः pattanavaṇijaḥ
पत्तनवणिजोः pattanavaṇijoḥ
पत्तनवणिजाम् pattanavaṇijām
Locative पत्तनवणिजि pattanavaṇiji
पत्तनवणिजोः pattanavaṇijoḥ
पत्तनवणिक्षु pattanavaṇikṣu